C 6-7(1) Śrīmatasāratantra

Manuscript culture infobox

Filmed in: C 6/7
Title: Śrīmatasāratantra
Dimensions: 27.8 x 5 cm x 104 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 317
Acc No.: Kesar 70
Remarks: Mahābhairavāvatārita; same RN as 79373: Tvaritāmūlasūtra*2; C 6/7A

Reel No. C 6/7

Inventory No. 68829

Title Matasāra

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete and undamaged.

Size 5.0 x 27.8 cm

Binding Hole one in centre-left

Folios 145

Lines per Folio 4–5

Foliation numerals in left margin of the verso side

Scribe Jayabrahmaśarmā?

Date of Copying [NS] 317 vaiśākhaśuklaṣaṣṭhī

Owner / Deliverer Kaiser Library

Place of Deposit Kaiser Library

Accession No. 9/70

Manuscript Features

Excerpts

Beginning

❖ oṃ namo mahābhairavāya ||
yenedaṃ bhuvanatrayaṃ viracitaṃ viśvātmanā mūrttibhir
divyādivyakulaṃ kulāvalikulaṃ śaktitrayālaṃkṛtaṃ |
nānāyogagṛhasthitiṃ suvimalaṃ śrījñānakaulāvṛtaṃ
taṃ vande yuganāthanirmmalatanuṃ trailokyalokārccitaṃ ||    ||
trikūṭaśikhare ramye bhairavakulanāyakaṃ |
santānapuramadhyastham anekākārarūpiṇaṃ ||
triguṇātmakasambandhaṃ triḥprakāraṃ triḥ akṣaraṃ |
candrasūryāgnisavyasthaṃ trisaṃdhyātripathānvitaṃ ||
dvārapālatrayopetaṃ trikapāṭārggalānvitaṃ |
trailokyasya tu karttāraṃ triśaktyā śaktiveṣṭitaṃ ||
siddhavṛndasamāyuktaṃ ṣaṭcakrau⟪dhā⟫ghasamanvitaṃ |
brahmendropendradevādyais saṃstutaṃ viśvanāyakaṃ ||
ānandānanditaṃ dṛṣṭvā devī namitakandharā |
praṇipatya vaded vākyaṃ jagadāhlādakārakaṃ ||    ||…(fol. 1v1–2r1)

śrībhairava uvāca ||
śṛṇuṣvekamanā(!) bhadre guhād guhataraṃ paraṃ |
susame bhūpradeśe tu nimnonatavivarjite ||
puṣpaprakaraśobhāḍhye gandhadhūpādhivāsite ||
kumārīṃ pūjayet tatra kumāraṃ ca viśeṣataḥ || (fol. 2r4–2v1)

End

ārādya sannidhāneṣu (sauhṛdenābhivādayet(!)) ||
svayaṃcauva(!) prakurvīta parasya gurusannidhau ||
amitrāṇi na pūjyeta(!) ye dviṣanti guruṃ sadā ||
(sarvavastu athāsaṃ āśaktyā dūrata|| styajet ||
kṛcchepidhāya yatnena smṛtvā tu gurupādukau ||
prāṇatyāge aśaktohaṃ pāpohaṃ kṣamayasva me || (fol. 144v3–6)

tasmāt śrīmatasāraṃ bhaṇḍāraṃ śrīmatādyanāthasya ||
vaṃdyaṃ pūjyaṃ stutyaṃ matsyākṣakusumavaradhūpaiḥ || ❁ ||    || (fol. 145r3–4)

Colophon

iti śrīmatasāre saptādaśamaḥ(!)paṭalaḥ samāptaḥ || ❁ ||
maṅgalamahāśrīḥ ||    ||
yāte sapty uḍupānale bhṛgudine nepālasamvatsare
māse mādhavaśuklake raṣatithau ṛkṣe ca tiṣye śubhe |
divyaṃ śrīmatasāraśrīmatam idam bhogāpavarggapradaṃ
bhaktyā hastalikhāyitaṃ śivapada(!) prāptuṃ jasa brahmaṇā ||    ||
rājādhirājaparameśvaraśrīpaśupatipādāmbujānugrahīt |
śrīmallakṣīkāmadevasya vijayarājye || paṇḍitācāryaśrīśrī
vaccharūdrācāryakṛtvā || śrījayabrahmasya(!) pustakaṃ |
lekhakapipraśrījayabrahmaśarmmeṇa(!) likhāyitaṃ ||
svaprārthahetoḥ parāparaphalaprāptayetiśreyaḥ || ❁ ||
samvat 317 vaiśākaśuklaṣaṣṭhyāṃ | śukravāre |
puṣyanakṣatre || likhidam(!) idaṃ | śubham astu ||
udakānalacaurebhyoḥ(!) mūṣikaśca tathaiva ca |
rakṣitavyaṃ prayatnena mayā kaṣṭena likhitaṃ ||
maṅgalamahāśrīḥ || graṃthasahasra 2 ||    || (fol. 145r4–145v5)

Microfilm Details

Reel No. C 6/7

Date of Filming 13-11-1975

Exposures 149

Used Copy Kathmandu

Type of Film positive

Remarks Folios are in disorder in microfilm.

Catalogued by BK

Date 16-09-2003